वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: अग्निः ऋषि: मेधातिथिः काण्वः छन्द: गायत्री स्वर: षड्जः काण्ड:

अ꣣ग्नि꣡म꣢ग्नि꣣ꣳ ह꣡वी꣢मभिः꣣ स꣡दा꣢ हवन्त वि꣣श्प꣡ति꣢म् । ह꣣व्यवा꣡हं꣢ पुरुप्रि꣣य꣢म् ॥७९१॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

अग्निमग्निꣳ हवीमभिः सदा हवन्त विश्पतिम् । हव्यवाहं पुरुप्रियम् ॥७९१॥

मन्त्र उच्चारण
पद पाठ

अ꣣ग्नि꣡म꣢ग्निम् । अ꣣ग्नि꣢म् । अ꣣ग्निम् । ह꣡वी꣢꣯मभिः । स꣡दा꣢꣯ । ह꣣वन्त । विश्प꣡ति꣢म् । ह꣣व्यवा꣡ह꣢म् । ह꣣व्य । वा꣡ह꣢꣯म् । पु꣣रुप्रिय꣢म् । पु꣣रु । प्रिय꣢म् ॥७९१॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 791 | (कौथोम) 2 » 1 » 6 » 2 | (रानायाणीय) 3 » 2 » 1 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में विविध अग्नियों का आह्वान है।

पदार्थान्वयभाषाः -

(अग्निम् अग्निम्) प्रत्येक अग्नि को—परमात्माग्नि को, आत्माग्नि को, जाठराग्नि को, यज्ञाग्नि को, शिल्पाग्नि को, आचार्याग्नि को, राजाग्नि को (हवीमभिः) हवियों के साथ, मनुष्य (सदा) हमेशा (हवन्त) पुकारें,स्वीकार करें। कैसे अग्नि को? (विश्पतिम्) जो प्रजाओं का पालक, (हव्यवाहम्) दातव्य वस्तुओं को या सद्गुण, विद्या आदि को प्राप्त करानेवाला, तथा (पुरुप्रियम्) बहुत प्रिय अथवा बहुतों का प्रिय है ॥२॥

भावार्थभाषाः -

आराधना किया हुआ परमात्माग्नि उपासक के आत्मसमर्पण को स्वीकार करके उसे भद्र गुण-कर्म-स्वभाव प्रदान करता है। उद्बोधन दिया गया आत्माग्नि मन, आँख आदि ज्ञानसाधनों से ज्ञान को स्वीकार करके मनुष्य को बल देता है। जाठराग्नि भोज्य, पेय आदि हवि को स्वीकार करके उसे रस-रक्त आदि के रूप में परिणत करता है। यजमान से होमा हुआ यज्ञाग्नि हवियों को स्वीकार करके वायु के माध्यम से आरोग्यकारी सुगन्ध को इधर-उधर ले जाता है। यान-यन्त्र आदि में प्रयुक्त विद्युत्-रूप अग्नि विमानादि यानों को स्थानान्तर में पहुँचाता है और यन्त्र-कलाओं का सञ्चालन कर विविध पदार्थों के निर्माण में साधन बनता है। आचार्यरूप अग्नि समित्पाणि शिष्यों के समर्पण को स्वीकार करके उन्हें विद्या और सदाचार ग्रहण कराता है। राजारूप अग्नि प्रजाओं से राजकर स्वीकार करके प्रजाओं को सुख देता है। इसलिए सबको चाहिए कि इन अग्नियों का व्यवहार में यथायोग्य प्रयोग करें ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ विविधानग्नीनाह्वयति।

पदार्थान्वयभाषाः -

(अग्निम्-अग्निम्) प्रत्येकम् अग्निम्—परमात्माग्निम्,आत्माग्निं, जाठराग्निं, यज्ञाग्निं, शिल्पाग्निम्, आचार्याग्निं,नृपाग्निम् (हवीमभिः) हविर्भिः सह। [हु दानादनयोः इत्यस्मात् ‘अन्येभ्योऽपि दृश्यते। अ० ३।२।७५’ इति मनिन् छान्दसः ईडागमश्च।] जनाः (सदा) सर्वदा (हवन्त) आह्वयन्तु, स्वीकुर्वन्तु। [ह्वेञ् धातोर्लोडर्थे लङि ‘बहुलं छन्दसि’ अ० ६।१।३४ इति सम्प्रसारणम्। ‘बहुलं छन्दस्यमाङ्योगेऽपि’। अ० ६।४।७५ इत्यडागमाभावः।] कीदृशम् अग्निम् ? (विश्पतिम्) विशां प्रजानां पतिं पालकम्, (हव्यवाहम्१) हव्यं दातव्यं वस्तुजातं सद्गुणविद्यादिकं वा वहति प्रापयतीति तादृशम्, यद्वा हव्यानि आदातुं योग्यानि विमानादीनि यानानि इतस्ततो वहति प्रापयतीति तादृशम्, अपि च (पुरुप्रियम्) बहु प्रियं, बहूनां प्रियं वा ॥२॥२

भावार्थभाषाः -

आराधितः परमात्माग्निरुपासकस्यात्मसमर्पणं स्वीकृत्य तस्मै भद्रान् गुणकर्मस्वभावान् प्रयच्छति। उद्बोधित आत्माग्निर्मनश्चक्षु- रादिभिर्ज्ञानसाधनैर्ज्ञानं स्वीकृत्य मनुष्याय बलं प्रयच्छति। जाठराग्निर्भोज्यपेयादिकं हविः स्वीकृत्य तद् रसरक्तादिरूपेण परिणमयति। यजमानेन हुतो यज्ञाग्निर्हवींषि स्वीकृत्य वायुमाध्यमेनारोग्यकरं सुगन्धमितस्ततो वहति। यानयन्त्रादिषु प्रयुक्तो विद्युदग्निर्विमानादीनि यानानि स्थानान्तरं प्रापयति, यन्त्रकलाश्च संचाल्य विविधपदार्थानां निर्माणे साधनतां गच्छति। आचार्याग्निः समित्पाणीनां शिष्याणां समर्पणं स्वीकृत्य तान् विद्यां सदाचारं च ग्राहयति। नृपाग्निः प्रजाभ्यो राजदेयकरं स्वीकृत्य तं सार्वजनिकनिर्माणकार्येषु व्ययित्वा प्रजाभ्यः सुखं ददाति। अत एतेऽग्नयः यथायोग्यं व्यवहारे प्रयोक्तव्याः ॥२॥

टिप्पणी: २. ऋ० १।१२।२। १. हव्यवाहम् होतुं दातुम् अत्तुम् आदातुं च योग्यानि ददाति, वा यानादीनि वस्तूनीतस्ततो वहति प्रापयति तम्—इति ऋ० १।१२।२ भाष्ये द०। २. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं परमेश्वरपक्षे भौतिकाग्निपक्षे च व्याचष्टे। एष च तत्र तत्कृतो भावार्थः—‘हे मनुष्या युष्माभिर्विद्युदाख्यस्य प्रसिद्धस्याग्नेश्च सकाशात् कलाकौशलादिसिद्धिं कृत्वाऽभीष्टानि सुखानि सदैव भोक्तव्यानि भोजयितव्यानि चेति ॥’